Declension table of ?duḥkhapratīkāra

Deva

MasculineSingularDualPlural
Nominativeduḥkhapratīkāraḥ duḥkhapratīkārau duḥkhapratīkārāḥ
Vocativeduḥkhapratīkāra duḥkhapratīkārau duḥkhapratīkārāḥ
Accusativeduḥkhapratīkāram duḥkhapratīkārau duḥkhapratīkārān
Instrumentalduḥkhapratīkāreṇa duḥkhapratīkārābhyām duḥkhapratīkāraiḥ duḥkhapratīkārebhiḥ
Dativeduḥkhapratīkārāya duḥkhapratīkārābhyām duḥkhapratīkārebhyaḥ
Ablativeduḥkhapratīkārāt duḥkhapratīkārābhyām duḥkhapratīkārebhyaḥ
Genitiveduḥkhapratīkārasya duḥkhapratīkārayoḥ duḥkhapratīkārāṇām
Locativeduḥkhapratīkāre duḥkhapratīkārayoḥ duḥkhapratīkāreṣu

Compound duḥkhapratīkāra -

Adverb -duḥkhapratīkāram -duḥkhapratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria