Declension table of duḥkhaprāya

Deva

NeuterSingularDualPlural
Nominativeduḥkhaprāyam duḥkhaprāye duḥkhaprāyāṇi
Vocativeduḥkhaprāya duḥkhaprāye duḥkhaprāyāṇi
Accusativeduḥkhaprāyam duḥkhaprāye duḥkhaprāyāṇi
Instrumentalduḥkhaprāyeṇa duḥkhaprāyābhyām duḥkhaprāyaiḥ
Dativeduḥkhaprāyāya duḥkhaprāyābhyām duḥkhaprāyebhyaḥ
Ablativeduḥkhaprāyāt duḥkhaprāyābhyām duḥkhaprāyebhyaḥ
Genitiveduḥkhaprāyasya duḥkhaprāyayoḥ duḥkhaprāyāṇām
Locativeduḥkhaprāye duḥkhaprāyayoḥ duḥkhaprāyeṣu

Compound duḥkhaprāya -

Adverb -duḥkhaprāyam -duḥkhaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria