Declension table of ?duḥkhaparītāṅgā

Deva

FeminineSingularDualPlural
Nominativeduḥkhaparītāṅgā duḥkhaparītāṅge duḥkhaparītāṅgāḥ
Vocativeduḥkhaparītāṅge duḥkhaparītāṅge duḥkhaparītāṅgāḥ
Accusativeduḥkhaparītāṅgām duḥkhaparītāṅge duḥkhaparītāṅgāḥ
Instrumentalduḥkhaparītāṅgayā duḥkhaparītāṅgābhyām duḥkhaparītāṅgābhiḥ
Dativeduḥkhaparītāṅgāyai duḥkhaparītāṅgābhyām duḥkhaparītāṅgābhyaḥ
Ablativeduḥkhaparītāṅgāyāḥ duḥkhaparītāṅgābhyām duḥkhaparītāṅgābhyaḥ
Genitiveduḥkhaparītāṅgāyāḥ duḥkhaparītāṅgayoḥ duḥkhaparītāṅgānām
Locativeduḥkhaparītāṅgāyām duḥkhaparītāṅgayoḥ duḥkhaparītāṅgāsu

Adverb -duḥkhaparītāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria