Declension table of ?duḥkhaparītāṅga

Deva

NeuterSingularDualPlural
Nominativeduḥkhaparītāṅgam duḥkhaparītāṅge duḥkhaparītāṅgāni
Vocativeduḥkhaparītāṅga duḥkhaparītāṅge duḥkhaparītāṅgāni
Accusativeduḥkhaparītāṅgam duḥkhaparītāṅge duḥkhaparītāṅgāni
Instrumentalduḥkhaparītāṅgena duḥkhaparītāṅgābhyām duḥkhaparītāṅgaiḥ
Dativeduḥkhaparītāṅgāya duḥkhaparītāṅgābhyām duḥkhaparītāṅgebhyaḥ
Ablativeduḥkhaparītāṅgāt duḥkhaparītāṅgābhyām duḥkhaparītāṅgebhyaḥ
Genitiveduḥkhaparītāṅgasya duḥkhaparītāṅgayoḥ duḥkhaparītāṅgānām
Locativeduḥkhaparītāṅge duḥkhaparītāṅgayoḥ duḥkhaparītāṅgeṣu

Compound duḥkhaparītāṅga -

Adverb -duḥkhaparītāṅgam -duḥkhaparītāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria