Declension table of ?duḥkhajīvinī

Deva

FeminineSingularDualPlural
Nominativeduḥkhajīvinī duḥkhajīvinyau duḥkhajīvinyaḥ
Vocativeduḥkhajīvini duḥkhajīvinyau duḥkhajīvinyaḥ
Accusativeduḥkhajīvinīm duḥkhajīvinyau duḥkhajīvinīḥ
Instrumentalduḥkhajīvinyā duḥkhajīvinībhyām duḥkhajīvinībhiḥ
Dativeduḥkhajīvinyai duḥkhajīvinībhyām duḥkhajīvinībhyaḥ
Ablativeduḥkhajīvinyāḥ duḥkhajīvinībhyām duḥkhajīvinībhyaḥ
Genitiveduḥkhajīvinyāḥ duḥkhajīvinyoḥ duḥkhajīvinīnām
Locativeduḥkhajīvinyām duḥkhajīvinyoḥ duḥkhajīvinīṣu

Compound duḥkhajīvini - duḥkhajīvinī -

Adverb -duḥkhajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria