Declension table of ?duḥkhajīvin

Deva

NeuterSingularDualPlural
Nominativeduḥkhajīvi duḥkhajīvinī duḥkhajīvīni
Vocativeduḥkhajīvin duḥkhajīvi duḥkhajīvinī duḥkhajīvīni
Accusativeduḥkhajīvi duḥkhajīvinī duḥkhajīvīni
Instrumentalduḥkhajīvinā duḥkhajīvibhyām duḥkhajīvibhiḥ
Dativeduḥkhajīvine duḥkhajīvibhyām duḥkhajīvibhyaḥ
Ablativeduḥkhajīvinaḥ duḥkhajīvibhyām duḥkhajīvibhyaḥ
Genitiveduḥkhajīvinaḥ duḥkhajīvinoḥ duḥkhajīvinām
Locativeduḥkhajīvini duḥkhajīvinoḥ duḥkhajīviṣu

Compound duḥkhajīvi -

Adverb -duḥkhajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria