Declension table of ?duḥkhajāta

Deva

MasculineSingularDualPlural
Nominativeduḥkhajātaḥ duḥkhajātau duḥkhajātāḥ
Vocativeduḥkhajāta duḥkhajātau duḥkhajātāḥ
Accusativeduḥkhajātam duḥkhajātau duḥkhajātān
Instrumentalduḥkhajātena duḥkhajātābhyām duḥkhajātaiḥ duḥkhajātebhiḥ
Dativeduḥkhajātāya duḥkhajātābhyām duḥkhajātebhyaḥ
Ablativeduḥkhajātāt duḥkhajātābhyām duḥkhajātebhyaḥ
Genitiveduḥkhajātasya duḥkhajātayoḥ duḥkhajātānām
Locativeduḥkhajāte duḥkhajātayoḥ duḥkhajāteṣu

Compound duḥkhajāta -

Adverb -duḥkhajātam -duḥkhajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria