Declension table of ?duḥkhacāriṇī

Deva

FeminineSingularDualPlural
Nominativeduḥkhacāriṇī duḥkhacāriṇyau duḥkhacāriṇyaḥ
Vocativeduḥkhacāriṇi duḥkhacāriṇyau duḥkhacāriṇyaḥ
Accusativeduḥkhacāriṇīm duḥkhacāriṇyau duḥkhacāriṇīḥ
Instrumentalduḥkhacāriṇyā duḥkhacāriṇībhyām duḥkhacāriṇībhiḥ
Dativeduḥkhacāriṇyai duḥkhacāriṇībhyām duḥkhacāriṇībhyaḥ
Ablativeduḥkhacāriṇyāḥ duḥkhacāriṇībhyām duḥkhacāriṇībhyaḥ
Genitiveduḥkhacāriṇyāḥ duḥkhacāriṇyoḥ duḥkhacāriṇīnām
Locativeduḥkhacāriṇyām duḥkhacāriṇyoḥ duḥkhacāriṇīṣu

Compound duḥkhacāriṇi - duḥkhacāriṇī -

Adverb -duḥkhacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria