Declension table of ?duḥkhabheṣajī

Deva

FeminineSingularDualPlural
Nominativeduḥkhabheṣajī duḥkhabheṣajyau duḥkhabheṣajyaḥ
Vocativeduḥkhabheṣaji duḥkhabheṣajyau duḥkhabheṣajyaḥ
Accusativeduḥkhabheṣajīm duḥkhabheṣajyau duḥkhabheṣajīḥ
Instrumentalduḥkhabheṣajyā duḥkhabheṣajībhyām duḥkhabheṣajībhiḥ
Dativeduḥkhabheṣajyai duḥkhabheṣajībhyām duḥkhabheṣajībhyaḥ
Ablativeduḥkhabheṣajyāḥ duḥkhabheṣajībhyām duḥkhabheṣajībhyaḥ
Genitiveduḥkhabheṣajyāḥ duḥkhabheṣajyoḥ duḥkhabheṣajīnām
Locativeduḥkhabheṣajyām duḥkhabheṣajyoḥ duḥkhabheṣajīṣu

Compound duḥkhabheṣaji - duḥkhabheṣajī -

Adverb -duḥkhabheṣaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria