Declension table of ?duḥkhabheṣaja

Deva

NeuterSingularDualPlural
Nominativeduḥkhabheṣajam duḥkhabheṣaje duḥkhabheṣajāni
Vocativeduḥkhabheṣaja duḥkhabheṣaje duḥkhabheṣajāni
Accusativeduḥkhabheṣajam duḥkhabheṣaje duḥkhabheṣajāni
Instrumentalduḥkhabheṣajena duḥkhabheṣajābhyām duḥkhabheṣajaiḥ
Dativeduḥkhabheṣajāya duḥkhabheṣajābhyām duḥkhabheṣajebhyaḥ
Ablativeduḥkhabheṣajāt duḥkhabheṣajābhyām duḥkhabheṣajebhyaḥ
Genitiveduḥkhabheṣajasya duḥkhabheṣajayoḥ duḥkhabheṣajānām
Locativeduḥkhabheṣaje duḥkhabheṣajayoḥ duḥkhabheṣajeṣu

Compound duḥkhabheṣaja -

Adverb -duḥkhabheṣajam -duḥkhabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria