Declension table of ?duḥkhānvitā

Deva

FeminineSingularDualPlural
Nominativeduḥkhānvitā duḥkhānvite duḥkhānvitāḥ
Vocativeduḥkhānvite duḥkhānvite duḥkhānvitāḥ
Accusativeduḥkhānvitām duḥkhānvite duḥkhānvitāḥ
Instrumentalduḥkhānvitayā duḥkhānvitābhyām duḥkhānvitābhiḥ
Dativeduḥkhānvitāyai duḥkhānvitābhyām duḥkhānvitābhyaḥ
Ablativeduḥkhānvitāyāḥ duḥkhānvitābhyām duḥkhānvitābhyaḥ
Genitiveduḥkhānvitāyāḥ duḥkhānvitayoḥ duḥkhānvitānām
Locativeduḥkhānvitāyām duḥkhānvitayoḥ duḥkhānvitāsu

Adverb -duḥkhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria