Declension table of ?duḥkhālīḍhā

Deva

FeminineSingularDualPlural
Nominativeduḥkhālīḍhā duḥkhālīḍhe duḥkhālīḍhāḥ
Vocativeduḥkhālīḍhe duḥkhālīḍhe duḥkhālīḍhāḥ
Accusativeduḥkhālīḍhām duḥkhālīḍhe duḥkhālīḍhāḥ
Instrumentalduḥkhālīḍhayā duḥkhālīḍhābhyām duḥkhālīḍhābhiḥ
Dativeduḥkhālīḍhāyai duḥkhālīḍhābhyām duḥkhālīḍhābhyaḥ
Ablativeduḥkhālīḍhāyāḥ duḥkhālīḍhābhyām duḥkhālīḍhābhyaḥ
Genitiveduḥkhālīḍhāyāḥ duḥkhālīḍhayoḥ duḥkhālīḍhānām
Locativeduḥkhālīḍhāyām duḥkhālīḍhayoḥ duḥkhālīḍhāsu

Adverb -duḥkhālīḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria