Declension table of ?duḥkhācāra

Deva

NeuterSingularDualPlural
Nominativeduḥkhācāram duḥkhācāre duḥkhācārāṇi
Vocativeduḥkhācāra duḥkhācāre duḥkhācārāṇi
Accusativeduḥkhācāram duḥkhācāre duḥkhācārāṇi
Instrumentalduḥkhācāreṇa duḥkhācārābhyām duḥkhācāraiḥ
Dativeduḥkhācārāya duḥkhācārābhyām duḥkhācārebhyaḥ
Ablativeduḥkhācārāt duḥkhācārābhyām duḥkhācārebhyaḥ
Genitiveduḥkhācārasya duḥkhācārayoḥ duḥkhācārāṇām
Locativeduḥkhācāre duḥkhācārayoḥ duḥkhācāreṣu

Compound duḥkhācāra -

Adverb -duḥkhācāram -duḥkhācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria