Declension table of ?duḥṣamasuṣamā

Deva

FeminineSingularDualPlural
Nominativeduḥṣamasuṣamā duḥṣamasuṣame duḥṣamasuṣamāḥ
Vocativeduḥṣamasuṣame duḥṣamasuṣame duḥṣamasuṣamāḥ
Accusativeduḥṣamasuṣamām duḥṣamasuṣame duḥṣamasuṣamāḥ
Instrumentalduḥṣamasuṣamayā duḥṣamasuṣamābhyām duḥṣamasuṣamābhiḥ
Dativeduḥṣamasuṣamāyai duḥṣamasuṣamābhyām duḥṣamasuṣamābhyaḥ
Ablativeduḥṣamasuṣamāyāḥ duḥṣamasuṣamābhyām duḥṣamasuṣamābhyaḥ
Genitiveduḥṣamasuṣamāyāḥ duḥṣamasuṣamayoḥ duḥṣamasuṣamāṇām
Locativeduḥṣamasuṣamāyām duḥṣamasuṣamayoḥ duḥṣamasuṣamāsu

Adverb -duḥṣamasuṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria