Declension table of ?duḥṣama

Deva

NeuterSingularDualPlural
Nominativeduḥṣamam duḥṣame duḥṣamāṇi
Vocativeduḥṣama duḥṣame duḥṣamāṇi
Accusativeduḥṣamam duḥṣame duḥṣamāṇi
Instrumentalduḥṣameṇa duḥṣamābhyām duḥṣamaiḥ
Dativeduḥṣamāya duḥṣamābhyām duḥṣamebhyaḥ
Ablativeduḥṣamāt duḥṣamābhyām duḥṣamebhyaḥ
Genitiveduḥṣamasya duḥṣamayoḥ duḥṣamāṇām
Locativeduḥṣame duḥṣamayoḥ duḥṣameṣu

Compound duḥṣama -

Adverb -duḥṣamam -duḥṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria