Declension table of duḥṣṭhu

Deva

NeuterSingularDualPlural
Nominativeduḥṣṭhu duḥṣṭhunī duḥṣṭhūni
Vocativeduḥṣṭhu duḥṣṭhunī duḥṣṭhūni
Accusativeduḥṣṭhu duḥṣṭhunī duḥṣṭhūni
Instrumentalduḥṣṭhunā duḥṣṭhubhyām duḥṣṭhubhiḥ
Dativeduḥṣṭhune duḥṣṭhubhyām duḥṣṭhubhyaḥ
Ablativeduḥṣṭhunaḥ duḥṣṭhubhyām duḥṣṭhubhyaḥ
Genitiveduḥṣṭhunaḥ duḥṣṭhunoḥ duḥṣṭhūnām
Locativeduḥṣṭhuni duḥṣṭhunoḥ duḥṣṭhuṣu

Compound duḥṣṭhu -

Adverb -duḥṣṭhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria