Declension table of ?drūghaṇa

Deva

MasculineSingularDualPlural
Nominativedrūghaṇaḥ drūghaṇau drūghaṇāḥ
Vocativedrūghaṇa drūghaṇau drūghaṇāḥ
Accusativedrūghaṇam drūghaṇau drūghaṇān
Instrumentaldrūghaṇena drūghaṇābhyām drūghaṇaiḥ drūghaṇebhiḥ
Dativedrūghaṇāya drūghaṇābhyām drūghaṇebhyaḥ
Ablativedrūghaṇāt drūghaṇābhyām drūghaṇebhyaḥ
Genitivedrūghaṇasya drūghaṇayoḥ drūghaṇānām
Locativedrūghaṇe drūghaṇayoḥ drūghaṇeṣu

Compound drūghaṇa -

Adverb -drūghaṇam -drūghaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria