Declension table of ?drutavāhanā

Deva

FeminineSingularDualPlural
Nominativedrutavāhanā drutavāhane drutavāhanāḥ
Vocativedrutavāhane drutavāhane drutavāhanāḥ
Accusativedrutavāhanām drutavāhane drutavāhanāḥ
Instrumentaldrutavāhanayā drutavāhanābhyām drutavāhanābhiḥ
Dativedrutavāhanāyai drutavāhanābhyām drutavāhanābhyaḥ
Ablativedrutavāhanāyāḥ drutavāhanābhyām drutavāhanābhyaḥ
Genitivedrutavāhanāyāḥ drutavāhanayoḥ drutavāhanānām
Locativedrutavāhanāyām drutavāhanayoḥ drutavāhanāsu

Adverb -drutavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria