Declension table of ?drutavāhana

Deva

NeuterSingularDualPlural
Nominativedrutavāhanam drutavāhane drutavāhanāni
Vocativedrutavāhana drutavāhane drutavāhanāni
Accusativedrutavāhanam drutavāhane drutavāhanāni
Instrumentaldrutavāhanena drutavāhanābhyām drutavāhanaiḥ
Dativedrutavāhanāya drutavāhanābhyām drutavāhanebhyaḥ
Ablativedrutavāhanāt drutavāhanābhyām drutavāhanebhyaḥ
Genitivedrutavāhanasya drutavāhanayoḥ drutavāhanānām
Locativedrutavāhane drutavāhanayoḥ drutavāhaneṣu

Compound drutavāhana -

Adverb -drutavāhanam -drutavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria