Declension table of ?drutabodha

Deva

MasculineSingularDualPlural
Nominativedrutabodhaḥ drutabodhau drutabodhāḥ
Vocativedrutabodha drutabodhau drutabodhāḥ
Accusativedrutabodham drutabodhau drutabodhān
Instrumentaldrutabodhena drutabodhābhyām drutabodhaiḥ drutabodhebhiḥ
Dativedrutabodhāya drutabodhābhyām drutabodhebhyaḥ
Ablativedrutabodhāt drutabodhābhyām drutabodhebhyaḥ
Genitivedrutabodhasya drutabodhayoḥ drutabodhānām
Locativedrutabodhe drutabodhayoḥ drutabodheṣu

Compound drutabodha -

Adverb -drutabodham -drutabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria