Declension table of ?drupāda

Deva

MasculineSingularDualPlural
Nominativedrupādaḥ drupādau drupādāḥ
Vocativedrupāda drupādau drupādāḥ
Accusativedrupādam drupādau drupādān
Instrumentaldrupādena drupādābhyām drupādaiḥ drupādebhiḥ
Dativedrupādāya drupādābhyām drupādebhyaḥ
Ablativedrupādāt drupādābhyām drupādebhyaḥ
Genitivedrupādasya drupādayoḥ drupādānām
Locativedrupāde drupādayoḥ drupādeṣu

Compound drupāda -

Adverb -drupādam -drupādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria