Declension table of ?drumākṣa

Deva

MasculineSingularDualPlural
Nominativedrumākṣaḥ drumākṣau drumākṣāḥ
Vocativedrumākṣa drumākṣau drumākṣāḥ
Accusativedrumākṣam drumākṣau drumākṣān
Instrumentaldrumākṣeṇa drumākṣābhyām drumākṣaiḥ drumākṣebhiḥ
Dativedrumākṣāya drumākṣābhyām drumākṣebhyaḥ
Ablativedrumākṣāt drumākṣābhyām drumākṣebhyaḥ
Genitivedrumākṣasya drumākṣayoḥ drumākṣāṇām
Locativedrumākṣe drumākṣayoḥ drumākṣeṣu

Compound drumākṣa -

Adverb -drumākṣam -drumākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria