Declension table of ?druṇa

Deva

NeuterSingularDualPlural
Nominativedruṇam druṇe druṇāni
Vocativedruṇa druṇe druṇāni
Accusativedruṇam druṇe druṇāni
Instrumentaldruṇena druṇābhyām druṇaiḥ
Dativedruṇāya druṇābhyām druṇebhyaḥ
Ablativedruṇāt druṇābhyām druṇebhyaḥ
Genitivedruṇasya druṇayoḥ druṇānām
Locativedruṇe druṇayoḥ druṇeṣu

Compound druṇa -

Adverb -druṇam -druṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria