Declension table of ?drohitā

Deva

FeminineSingularDualPlural
Nominativedrohitā drohite drohitāḥ
Vocativedrohite drohite drohitāḥ
Accusativedrohitām drohite drohitāḥ
Instrumentaldrohitayā drohitābhyām drohitābhiḥ
Dativedrohitāyai drohitābhyām drohitābhyaḥ
Ablativedrohitāyāḥ drohitābhyām drohitābhyaḥ
Genitivedrohitāyāḥ drohitayoḥ drohitānām
Locativedrohitāyām drohitayoḥ drohitāsu

Adverb -drohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria