Declension table of ?dravyaśaktimat

Deva

NeuterSingularDualPlural
Nominativedravyaśaktimat dravyaśaktimantī dravyaśaktimatī dravyaśaktimanti
Vocativedravyaśaktimat dravyaśaktimantī dravyaśaktimatī dravyaśaktimanti
Accusativedravyaśaktimat dravyaśaktimantī dravyaśaktimatī dravyaśaktimanti
Instrumentaldravyaśaktimatā dravyaśaktimadbhyām dravyaśaktimadbhiḥ
Dativedravyaśaktimate dravyaśaktimadbhyām dravyaśaktimadbhyaḥ
Ablativedravyaśaktimataḥ dravyaśaktimadbhyām dravyaśaktimadbhyaḥ
Genitivedravyaśaktimataḥ dravyaśaktimatoḥ dravyaśaktimatām
Locativedravyaśaktimati dravyaśaktimatoḥ dravyaśaktimatsu

Adverb -dravyaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria