Declension table of ?dravyayajña

Deva

MasculineSingularDualPlural
Nominativedravyayajñaḥ dravyayajñau dravyayajñāḥ
Vocativedravyayajña dravyayajñau dravyayajñāḥ
Accusativedravyayajñam dravyayajñau dravyayajñān
Instrumentaldravyayajñena dravyayajñābhyām dravyayajñaiḥ dravyayajñebhiḥ
Dativedravyayajñāya dravyayajñābhyām dravyayajñebhyaḥ
Ablativedravyayajñāt dravyayajñābhyām dravyayajñebhyaḥ
Genitivedravyayajñasya dravyayajñayoḥ dravyayajñānām
Locativedravyayajñe dravyayajñayoḥ dravyayajñeṣu

Compound dravyayajña -

Adverb -dravyayajñam -dravyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria