Declension table of ?dravyavādin

Deva

NeuterSingularDualPlural
Nominativedravyavādi dravyavādinī dravyavādīni
Vocativedravyavādin dravyavādi dravyavādinī dravyavādīni
Accusativedravyavādi dravyavādinī dravyavādīni
Instrumentaldravyavādinā dravyavādibhyām dravyavādibhiḥ
Dativedravyavādine dravyavādibhyām dravyavādibhyaḥ
Ablativedravyavādinaḥ dravyavādibhyām dravyavādibhyaḥ
Genitivedravyavādinaḥ dravyavādinoḥ dravyavādinām
Locativedravyavādini dravyavādinoḥ dravyavādiṣu

Compound dravyavādi -

Adverb -dravyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria