Declension table of ?dravyaprakarṣa

Deva

MasculineSingularDualPlural
Nominativedravyaprakarṣaḥ dravyaprakarṣau dravyaprakarṣāḥ
Vocativedravyaprakarṣa dravyaprakarṣau dravyaprakarṣāḥ
Accusativedravyaprakarṣam dravyaprakarṣau dravyaprakarṣān
Instrumentaldravyaprakarṣeṇa dravyaprakarṣābhyām dravyaprakarṣaiḥ dravyaprakarṣebhiḥ
Dativedravyaprakarṣāya dravyaprakarṣābhyām dravyaprakarṣebhyaḥ
Ablativedravyaprakarṣāt dravyaprakarṣābhyām dravyaprakarṣebhyaḥ
Genitivedravyaprakarṣasya dravyaprakarṣayoḥ dravyaprakarṣāṇām
Locativedravyaprakarṣe dravyaprakarṣayoḥ dravyaprakarṣeṣu

Compound dravyaprakarṣa -

Adverb -dravyaprakarṣam -dravyaprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria