Declension table of ?dravyapatākā

Deva

FeminineSingularDualPlural
Nominativedravyapatākā dravyapatāke dravyapatākāḥ
Vocativedravyapatāke dravyapatāke dravyapatākāḥ
Accusativedravyapatākām dravyapatāke dravyapatākāḥ
Instrumentaldravyapatākayā dravyapatākābhyām dravyapatākābhiḥ
Dativedravyapatākāyai dravyapatākābhyām dravyapatākābhyaḥ
Ablativedravyapatākāyāḥ dravyapatākābhyām dravyapatākābhyaḥ
Genitivedravyapatākāyāḥ dravyapatākayoḥ dravyapatākānām
Locativedravyapatākāyām dravyapatākayoḥ dravyapatākāsu

Adverb -dravyapatākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria