Declension table of ?dravyaguṇavicāra

Deva

MasculineSingularDualPlural
Nominativedravyaguṇavicāraḥ dravyaguṇavicārau dravyaguṇavicārāḥ
Vocativedravyaguṇavicāra dravyaguṇavicārau dravyaguṇavicārāḥ
Accusativedravyaguṇavicāram dravyaguṇavicārau dravyaguṇavicārān
Instrumentaldravyaguṇavicāreṇa dravyaguṇavicārābhyām dravyaguṇavicāraiḥ dravyaguṇavicārebhiḥ
Dativedravyaguṇavicārāya dravyaguṇavicārābhyām dravyaguṇavicārebhyaḥ
Ablativedravyaguṇavicārāt dravyaguṇavicārābhyām dravyaguṇavicārebhyaḥ
Genitivedravyaguṇavicārasya dravyaguṇavicārayoḥ dravyaguṇavicārāṇām
Locativedravyaguṇavicāre dravyaguṇavicārayoḥ dravyaguṇavicāreṣu

Compound dravyaguṇavicāra -

Adverb -dravyaguṇavicāram -dravyaguṇavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria