Declension table of ?dravyabhāṣā

Deva

FeminineSingularDualPlural
Nominativedravyabhāṣā dravyabhāṣe dravyabhāṣāḥ
Vocativedravyabhāṣe dravyabhāṣe dravyabhāṣāḥ
Accusativedravyabhāṣām dravyabhāṣe dravyabhāṣāḥ
Instrumentaldravyabhāṣayā dravyabhāṣābhyām dravyabhāṣābhiḥ
Dativedravyabhāṣāyai dravyabhāṣābhyām dravyabhāṣābhyaḥ
Ablativedravyabhāṣāyāḥ dravyabhāṣābhyām dravyabhāṣābhyaḥ
Genitivedravyabhāṣāyāḥ dravyabhāṣayoḥ dravyabhāṣāṇām
Locativedravyabhāṣāyām dravyabhāṣayoḥ dravyabhāṣāsu

Adverb -dravyabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria