Declension table of ?dravyāśrita

Deva

NeuterSingularDualPlural
Nominativedravyāśritam dravyāśrite dravyāśritāni
Vocativedravyāśrita dravyāśrite dravyāśritāni
Accusativedravyāśritam dravyāśrite dravyāśritāni
Instrumentaldravyāśritena dravyāśritābhyām dravyāśritaiḥ
Dativedravyāśritāya dravyāśritābhyām dravyāśritebhyaḥ
Ablativedravyāśritāt dravyāśritābhyām dravyāśritebhyaḥ
Genitivedravyāśritasya dravyāśritayoḥ dravyāśritānām
Locativedravyāśrite dravyāśritayoḥ dravyāśriteṣu

Compound dravyāśrita -

Adverb -dravyāśritam -dravyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria