Declension table of ?dravyātmakāryasiddhi

Deva

FeminineSingularDualPlural
Nominativedravyātmakāryasiddhiḥ dravyātmakāryasiddhī dravyātmakāryasiddhayaḥ
Vocativedravyātmakāryasiddhe dravyātmakāryasiddhī dravyātmakāryasiddhayaḥ
Accusativedravyātmakāryasiddhim dravyātmakāryasiddhī dravyātmakāryasiddhīḥ
Instrumentaldravyātmakāryasiddhyā dravyātmakāryasiddhibhyām dravyātmakāryasiddhibhiḥ
Dativedravyātmakāryasiddhyai dravyātmakāryasiddhaye dravyātmakāryasiddhibhyām dravyātmakāryasiddhibhyaḥ
Ablativedravyātmakāryasiddhyāḥ dravyātmakāryasiddheḥ dravyātmakāryasiddhibhyām dravyātmakāryasiddhibhyaḥ
Genitivedravyātmakāryasiddhyāḥ dravyātmakāryasiddheḥ dravyātmakāryasiddhyoḥ dravyātmakāryasiddhīnām
Locativedravyātmakāryasiddhyām dravyātmakāryasiddhau dravyātmakāryasiddhyoḥ dravyātmakāryasiddhiṣu

Compound dravyātmakāryasiddhi -

Adverb -dravyātmakāryasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria