Declension table of ?draviṇoda

Deva

MasculineSingularDualPlural
Nominativedraviṇodaḥ draviṇodau draviṇodāḥ
Vocativedraviṇoda draviṇodau draviṇodāḥ
Accusativedraviṇodam draviṇodau draviṇodān
Instrumentaldraviṇodena draviṇodābhyām draviṇodaiḥ draviṇodebhiḥ
Dativedraviṇodāya draviṇodābhyām draviṇodebhyaḥ
Ablativedraviṇodāt draviṇodābhyām draviṇodebhyaḥ
Genitivedraviṇodasya draviṇodayoḥ draviṇodānām
Locativedraviṇode draviṇodayoḥ draviṇodeṣu

Compound draviṇoda -

Adverb -draviṇodam -draviṇodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria