Declension table of ?draviṇeśvara

Deva

MasculineSingularDualPlural
Nominativedraviṇeśvaraḥ draviṇeśvarau draviṇeśvarāḥ
Vocativedraviṇeśvara draviṇeśvarau draviṇeśvarāḥ
Accusativedraviṇeśvaram draviṇeśvarau draviṇeśvarān
Instrumentaldraviṇeśvareṇa draviṇeśvarābhyām draviṇeśvaraiḥ draviṇeśvarebhiḥ
Dativedraviṇeśvarāya draviṇeśvarābhyām draviṇeśvarebhyaḥ
Ablativedraviṇeśvarāt draviṇeśvarābhyām draviṇeśvarebhyaḥ
Genitivedraviṇeśvarasya draviṇeśvarayoḥ draviṇeśvarāṇām
Locativedraviṇeśvare draviṇeśvarayoḥ draviṇeśvareṣu

Compound draviṇeśvara -

Adverb -draviṇeśvaram -draviṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria