Declension table of ?draviṇavat

Deva

MasculineSingularDualPlural
Nominativedraviṇavān draviṇavantau draviṇavantaḥ
Vocativedraviṇavan draviṇavantau draviṇavantaḥ
Accusativedraviṇavantam draviṇavantau draviṇavataḥ
Instrumentaldraviṇavatā draviṇavadbhyām draviṇavadbhiḥ
Dativedraviṇavate draviṇavadbhyām draviṇavadbhyaḥ
Ablativedraviṇavataḥ draviṇavadbhyām draviṇavadbhyaḥ
Genitivedraviṇavataḥ draviṇavatoḥ draviṇavatām
Locativedraviṇavati draviṇavatoḥ draviṇavatsu

Compound draviṇavat -

Adverb -draviṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria