Declension table of ?draviḍopaniṣacchekhara

Deva

MasculineSingularDualPlural
Nominativedraviḍopaniṣacchekharaḥ draviḍopaniṣacchekharau draviḍopaniṣacchekharāḥ
Vocativedraviḍopaniṣacchekhara draviḍopaniṣacchekharau draviḍopaniṣacchekharāḥ
Accusativedraviḍopaniṣacchekharam draviḍopaniṣacchekharau draviḍopaniṣacchekharān
Instrumentaldraviḍopaniṣacchekhareṇa draviḍopaniṣacchekharābhyām draviḍopaniṣacchekharaiḥ draviḍopaniṣacchekharebhiḥ
Dativedraviḍopaniṣacchekharāya draviḍopaniṣacchekharābhyām draviḍopaniṣacchekharebhyaḥ
Ablativedraviḍopaniṣacchekharāt draviḍopaniṣacchekharābhyām draviḍopaniṣacchekharebhyaḥ
Genitivedraviḍopaniṣacchekharasya draviḍopaniṣacchekharayoḥ draviḍopaniṣacchekharāṇām
Locativedraviḍopaniṣacchekhare draviḍopaniṣacchekharayoḥ draviḍopaniṣacchekhareṣu

Compound draviḍopaniṣacchekhara -

Adverb -draviḍopaniṣacchekharam -draviḍopaniṣacchekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria