Declension table of ?draviḍadeśīya

Deva

NeuterSingularDualPlural
Nominativedraviḍadeśīyam draviḍadeśīye draviḍadeśīyāni
Vocativedraviḍadeśīya draviḍadeśīye draviḍadeśīyāni
Accusativedraviḍadeśīyam draviḍadeśīye draviḍadeśīyāni
Instrumentaldraviḍadeśīyena draviḍadeśīyābhyām draviḍadeśīyaiḥ
Dativedraviḍadeśīyāya draviḍadeśīyābhyām draviḍadeśīyebhyaḥ
Ablativedraviḍadeśīyāt draviḍadeśīyābhyām draviḍadeśīyebhyaḥ
Genitivedraviḍadeśīyasya draviḍadeśīyayoḥ draviḍadeśīyānām
Locativedraviḍadeśīye draviḍadeśīyayoḥ draviḍadeśīyeṣu

Compound draviḍadeśīya -

Adverb -draviḍadeśīyam -draviḍadeśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria