Declension table of ?draviḍācārya

Deva

MasculineSingularDualPlural
Nominativedraviḍācāryaḥ draviḍācāryau draviḍācāryāḥ
Vocativedraviḍācārya draviḍācāryau draviḍācāryāḥ
Accusativedraviḍācāryam draviḍācāryau draviḍācāryān
Instrumentaldraviḍācāryeṇa draviḍācāryābhyām draviḍācāryaiḥ draviḍācāryebhiḥ
Dativedraviḍācāryāya draviḍācāryābhyām draviḍācāryebhyaḥ
Ablativedraviḍācāryāt draviḍācāryābhyām draviḍācāryebhyaḥ
Genitivedraviḍācāryasya draviḍācāryayoḥ draviḍācāryāṇām
Locativedraviḍācārye draviḍācāryayoḥ draviḍācāryeṣu

Compound draviḍācārya -

Adverb -draviḍācāryam -draviḍācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria