Declension table of ?dravamāṇa

Deva

NeuterSingularDualPlural
Nominativedravamāṇam dravamāṇe dravamāṇāni
Vocativedravamāṇa dravamāṇe dravamāṇāni
Accusativedravamāṇam dravamāṇe dravamāṇāni
Instrumentaldravamāṇena dravamāṇābhyām dravamāṇaiḥ
Dativedravamāṇāya dravamāṇābhyām dravamāṇebhyaḥ
Ablativedravamāṇāt dravamāṇābhyām dravamāṇebhyaḥ
Genitivedravamāṇasya dravamāṇayoḥ dravamāṇānām
Locativedravamāṇe dravamāṇayoḥ dravamāṇeṣu

Compound dravamāṇa -

Adverb -dravamāṇam -dravamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria