Declension table of ?drauṇikī

Deva

FeminineSingularDualPlural
Nominativedrauṇikī drauṇikyau drauṇikyaḥ
Vocativedrauṇiki drauṇikyau drauṇikyaḥ
Accusativedrauṇikīm drauṇikyau drauṇikīḥ
Instrumentaldrauṇikyā drauṇikībhyām drauṇikībhiḥ
Dativedrauṇikyai drauṇikībhyām drauṇikībhyaḥ
Ablativedrauṇikyāḥ drauṇikībhyām drauṇikībhyaḥ
Genitivedrauṇikyāḥ drauṇikyoḥ drauṇikīnām
Locativedrauṇikyām drauṇikyoḥ drauṇikīṣu

Compound drauṇiki - drauṇikī -

Adverb -drauṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria