Declension table of ?drāvayitnu

Deva

NeuterSingularDualPlural
Nominativedrāvayitnu drāvayitnunī drāvayitnūni
Vocativedrāvayitnu drāvayitnunī drāvayitnūni
Accusativedrāvayitnu drāvayitnunī drāvayitnūni
Instrumentaldrāvayitnunā drāvayitnubhyām drāvayitnubhiḥ
Dativedrāvayitnune drāvayitnubhyām drāvayitnubhyaḥ
Ablativedrāvayitnunaḥ drāvayitnubhyām drāvayitnubhyaḥ
Genitivedrāvayitnunaḥ drāvayitnunoḥ drāvayitnūnām
Locativedrāvayitnuni drāvayitnunoḥ drāvayitnuṣu

Compound drāvayitnu -

Adverb -drāvayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria