Declension table of ?drāvakara

Deva

MasculineSingularDualPlural
Nominativedrāvakaraḥ drāvakarau drāvakarāḥ
Vocativedrāvakara drāvakarau drāvakarāḥ
Accusativedrāvakaram drāvakarau drāvakarān
Instrumentaldrāvakareṇa drāvakarābhyām drāvakaraiḥ drāvakarebhiḥ
Dativedrāvakarāya drāvakarābhyām drāvakarebhyaḥ
Ablativedrāvakarāt drāvakarābhyām drāvakarebhyaḥ
Genitivedrāvakarasya drāvakarayoḥ drāvakarāṇām
Locativedrāvakare drāvakarayoḥ drāvakareṣu

Compound drāvakara -

Adverb -drāvakaram -drāvakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria