Declension table of ?drākṣāmatā

Deva

FeminineSingularDualPlural
Nominativedrākṣāmatā drākṣāmate drākṣāmatāḥ
Vocativedrākṣāmate drākṣāmate drākṣāmatāḥ
Accusativedrākṣāmatām drākṣāmate drākṣāmatāḥ
Instrumentaldrākṣāmatayā drākṣāmatābhyām drākṣāmatābhiḥ
Dativedrākṣāmatāyai drākṣāmatābhyām drākṣāmatābhyaḥ
Ablativedrākṣāmatāyāḥ drākṣāmatābhyām drākṣāmatābhyaḥ
Genitivedrākṣāmatāyāḥ drākṣāmatayoḥ drākṣāmatānām
Locativedrākṣāmatāyām drākṣāmatayoḥ drākṣāmatāsu

Adverb -drākṣāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria