Declension table of ?drāhyāyaṇagṛhya

Deva

NeuterSingularDualPlural
Nominativedrāhyāyaṇagṛhyam drāhyāyaṇagṛhye drāhyāyaṇagṛhyāṇi
Vocativedrāhyāyaṇagṛhya drāhyāyaṇagṛhye drāhyāyaṇagṛhyāṇi
Accusativedrāhyāyaṇagṛhyam drāhyāyaṇagṛhye drāhyāyaṇagṛhyāṇi
Instrumentaldrāhyāyaṇagṛhyeṇa drāhyāyaṇagṛhyābhyām drāhyāyaṇagṛhyaiḥ
Dativedrāhyāyaṇagṛhyāya drāhyāyaṇagṛhyābhyām drāhyāyaṇagṛhyebhyaḥ
Ablativedrāhyāyaṇagṛhyāt drāhyāyaṇagṛhyābhyām drāhyāyaṇagṛhyebhyaḥ
Genitivedrāhyāyaṇagṛhyasya drāhyāyaṇagṛhyayoḥ drāhyāyaṇagṛhyāṇām
Locativedrāhyāyaṇagṛhye drāhyāyaṇagṛhyayoḥ drāhyāyaṇagṛhyeṣu

Compound drāhyāyaṇagṛhya -

Adverb -drāhyāyaṇagṛhyam -drāhyāyaṇagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria