Declension table of ?drāhyāyaṇa

Deva

MasculineSingularDualPlural
Nominativedrāhyāyaṇaḥ drāhyāyaṇau drāhyāyaṇāḥ
Vocativedrāhyāyaṇa drāhyāyaṇau drāhyāyaṇāḥ
Accusativedrāhyāyaṇam drāhyāyaṇau drāhyāyaṇān
Instrumentaldrāhyāyaṇena drāhyāyaṇābhyām drāhyāyaṇaiḥ drāhyāyaṇebhiḥ
Dativedrāhyāyaṇāya drāhyāyaṇābhyām drāhyāyaṇebhyaḥ
Ablativedrāhyāyaṇāt drāhyāyaṇābhyām drāhyāyaṇebhyaḥ
Genitivedrāhyāyaṇasya drāhyāyaṇayoḥ drāhyāyaṇānām
Locativedrāhyāyaṇe drāhyāyaṇayoḥ drāhyāyaṇeṣu

Compound drāhyāyaṇa -

Adverb -drāhyāyaṇam -drāhyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria