Declension table of ?drāghitā

Deva

FeminineSingularDualPlural
Nominativedrāghitā drāghite drāghitāḥ
Vocativedrāghite drāghite drāghitāḥ
Accusativedrāghitām drāghite drāghitāḥ
Instrumentaldrāghitayā drāghitābhyām drāghitābhiḥ
Dativedrāghitāyai drāghitābhyām drāghitābhyaḥ
Ablativedrāghitāyāḥ drāghitābhyām drāghitābhyaḥ
Genitivedrāghitāyāḥ drāghitayoḥ drāghitānām
Locativedrāghitāyām drāghitayoḥ drāghitāsu

Adverb -drāghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria