Declension table of ?drāghīyasā

Deva

FeminineSingularDualPlural
Nominativedrāghīyasā drāghīyase drāghīyasāḥ
Vocativedrāghīyase drāghīyase drāghīyasāḥ
Accusativedrāghīyasām drāghīyase drāghīyasāḥ
Instrumentaldrāghīyasayā drāghīyasābhyām drāghīyasābhiḥ
Dativedrāghīyasāyai drāghīyasābhyām drāghīyasābhyaḥ
Ablativedrāghīyasāyāḥ drāghīyasābhyām drāghīyasābhyaḥ
Genitivedrāghīyasāyāḥ drāghīyasayoḥ drāghīyasānām
Locativedrāghīyasāyām drāghīyasayoḥ drāghīyasāsu

Adverb -drāghīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria