Declension table of draḍhīyas

Deva

MasculineSingularDualPlural
Nominativedraḍhīyān draḍhīyāṃsau draḍhīyāṃsaḥ
Vocativedraḍhīyan draḍhīyāṃsau draḍhīyāṃsaḥ
Accusativedraḍhīyāṃsam draḍhīyāṃsau draḍhīyasaḥ
Instrumentaldraḍhīyasā draḍhīyobhyām draḍhīyobhiḥ
Dativedraḍhīyase draḍhīyobhyām draḍhīyobhyaḥ
Ablativedraḍhīyasaḥ draḍhīyobhyām draḍhīyobhyaḥ
Genitivedraḍhīyasaḥ draḍhīyasoḥ draḍhīyasām
Locativedraḍhīyasi draḍhīyasoḥ draḍhīyaḥsu

Compound draḍhīyas -

Adverb -draḍhīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria