Declension table of ?dorviṣāda

Deva

MasculineSingularDualPlural
Nominativedorviṣādaḥ dorviṣādau dorviṣādāḥ
Vocativedorviṣāda dorviṣādau dorviṣādāḥ
Accusativedorviṣādam dorviṣādau dorviṣādān
Instrumentaldorviṣādena dorviṣādābhyām dorviṣādaiḥ dorviṣādebhiḥ
Dativedorviṣādāya dorviṣādābhyām dorviṣādebhyaḥ
Ablativedorviṣādāt dorviṣādābhyām dorviṣādebhyaḥ
Genitivedorviṣādasya dorviṣādayoḥ dorviṣādānām
Locativedorviṣāde dorviṣādayoḥ dorviṣādeṣu

Compound dorviṣāda -

Adverb -dorviṣādam -dorviṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria